Bhagavad Gita: Chapter 1, Verse 4-6

Bhagavad Gita: Chapter 1, Verse 4-6

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि
युयुधानो विराटश्च द्रुपदश्च महारथ: || 4||

धृष्टकेतुश्चेकितान: काशिराजश्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गव: || 5||

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथा: || 6||

atra śhūrā maheṣhvāsā bhīmārjuna-samā yudhi
yuyudhāno virāṭaśhcha drupadaśhcha mahā-rathaḥ
dhṛiṣhṭaketuśhchekitānaḥ kāśhirājaśhcha vīryavān
purujit kuntibhojaśhcha śhaibyaśhcha nara-puṅgavaḥ
yudhāmanyuśhcha vikrānta uttamaujāśhcha vīryavān
saubhadro draupadeyāśhcha sarva eva mahā-rathāḥ
Behold in their ranks are many powerful warriors, like Yuyudhan, Virat, and Drupad, wielding mighty bows and equal in military prowess to Bheem and Arjun. There are also accomplished heroes like Dhrishtaketu, Chekitan, the gallant King of Kashi, Purujit, Kuntibhoj, and Shaibya—all the best of men. In their ranks, they also have the courageous Yudhamanyu, the gallant Uttamauja, the son of Subhadra, and the sons of Draupadi, who are all great warrior chiefs.