विद्वत्वं च नृपत्वं च न एव तुल्ये कदाच न् । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥

विद्वत्वं च नृपत्वं च न एव तुल्ये कदाच न् । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥

भावार्थ -  विद्वता और राज्य अतुलनीय हैं, राजा को तो अपने राज्य में ही सम्मान मिलता है पर विद्वान का सर्वत्र सम्मान होता है ॥

Intelligence and kingdom can never be compared. A king is respected in his own land whereas a wise man is respected everywhere.