Bhagavad Gita: Chapter 1, Verse 26

Bhagavad Gita: Chapter 1, Verse 26

तत्रापश्यत्स्थितान् पार्थ: पितृ नथ पितामहान् |
आचार्यान्मातुलान्भ्रातृ न्पुत्रान्पौत्रान्सखींस्तथा || 26||
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |

tatrāpaśhyat sthitān pārthaḥ pitṝīn atha pitāmahān
āchāryān mātulān bhrātṝīn putrān pautrān sakhīṁs tathā
śhvaśhurān suhṛidaśh chaiva senayor ubhayor api
There, Arjun could see stationed in both armies, his fathers, grandfathers, teachers, maternal uncles, brothers, cousins, sons, nephews, grand-nephews, friends, fathers-in-law, and well-wishers.