Bhagavad Gita: Chapter 1, Verse 20

Bhagavad Gita: Chapter 1, Verse 20

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वज: |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डव: ||20||
हृषीकेशं तदा वाक्यमिदमाह महीपते |

atha vyavasthitān dṛiṣhṭvā dhārtarāṣhṭrān kapi-dhwajaḥ
pravṛitte śhastra-sampāte dhanurudyamya pāṇḍavaḥ
hṛiṣhīkeśhaṁ tadā vākyam idam āha mahī-pate
At that time, the son of Pandu, Arjun, who had the insignia of Hanuman on the flag of his chariot, took up his bow. Seeing your sons arrayed against him, O King, Arjun then spoke the following words to Shree Krishna.